A 187-2 Vārāhītantra
Manuscript culture infobox
Filmed in: A 187/2
Title: Vārāhītantra
Dimensions: 38 x 15 cm x 208 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2385
Remarks:
Reel No. A 187-2
Inventory No. 85276
Title Vārāhītantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 38.0 x 15.0 cm
Folios 208
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vā. rā. or vā. taṃ. or vā. ta. and in the lower right-hand margin under the word śrīrāmaḥ
Date of Copying VS 1913, ŚS 1778 and NS 976
Place of Deposit NAK
Accession No. 4/2385
Manuscript Features
For this MS the NGMPP catalogue card refers to “BSP 4.2, pp. 139” bearing the accession no. 3-615, but since the MS bears the accession no. 4-2385, this reference rather seems generally to refer to the section of Vārāhītantras in BSP 4.2, pp. 139ff.
vārāhi(!)tantraprāraṃbha(!)
Excerpts
Beginning
śrī[ga]ṇeśāya namaḥ || ||
kāmarūpe mahāpīṭhe ruṇḍamuṇḍoparisthi(!)te ||
nānāgaṇasamākīrṇe vicitrayoginīgaṇaiḥ ||
yasyā yogyaṃ samādāya vāhanaṃ ca pṛthak pṛthak ||
tanmadhye saṃsthito vīrapracaṇḍasūkarāsanaḥ ||
bhāvayuktaṃ namaskṛtvā(!) papraccha guhyakālikā ||
yuktvāmṛta(!) kathaṃ nāthaṃ(!) sarvatra śreṣṭha kiṃ bhavet ||
kautukaṃ ca mayāścaryyam apavitrapavitrakaṃ ||
vārāhīsaṃjñako(!) tantra(!) dhyānāgama(!) kathaṃ prabho ||
kiṃcit smaraṇamātreṇa caturvvargārthaprāptitā ||
namas tebhyaḥ punaḥ prāha vismayotphū(!)llalocanī || || (fol. 1v1–4)
End
vārāhī<ref name="ftn1">Should be in vocative.</ref> varade devi sundarī<ref name="ftn2">Should be in vocative.</ref> rūpayauvanī<ref name="ftn3">Should be in vocative.</ref> ||
bhaktebhyo varade devi sundarī<ref name="ftn4">Should be in vocative.</ref> tvāṃ<ref name="ftn5">According to Paṇini's grammar it should be tubhyaṃ.</ref> namo stu te ||
mahiṣachāgakurkkuṭā meṣādinaraghā⟪ṭa⟫[[ta]]kāḥ ||
balidānena saṃtuṣṭā saṃgrāme jayadāyinī ||
sundarī kālikā devi vārāhī varadāyinī ||
varadātrī mahākāli mahiṣāsuraghātinī ||<ref name="ftn6">All the appellations of the Devī should be in the vocative case.</ref>
kaumārīṃ pūjayitvā ca aṣṭottaraśataṃ priye ||
pūjayitvā vidhānena devi saṃtoṣam āpnuyāt || || (fol. 208r2–4)
Colophon
iti śrīvārāhītantre dakṣiṇāmnāye nirvvāṇapade pūjāvidhi(!) ṣaṭtriṃśaḥ paṭalaḥ || 36 || ||
śrīvikramasamvat 1913 || śrīśāke samvat 1778 || śrīnepālasaṃvat 976 miti bhādra śudi 5 roja 5 || || śubham || ||
yadakṣarapara(!)bhraṣṭaṃ mātrāhi(!)nā(!)ṃ ca yad bhavet ||
tat sarvvaṃ kṣamyatāṃ deva prasīrddha(!) parameśvaraḥ(!) ||
yādṛśī(!) pustakaṃ dṛṣṭvā tāsi(!) liṣitaṃ mayā ||
yadi śuddhaṃ(!)m aśuddhaṃ vā mama doṣo na di(!)yate || || || || || || || || (fol. 208r4–7)
Microfilm Details
Reel No. A 187/2
Date of Filming 01-11-1971
Exposures 212
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 75v–76r and 186v–187r
Catalogued by BK/RK
Date 10-06-2008
Bibliography
<references/>