A 187-2 Vārāhītantra

Template:NR

Manuscript culture infobox

Filmed in: A 187/2
Title: Vārāhītantra
Dimensions: 38 x 15 cm x 208 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2385
Remarks:


Reel No. A 187-2

Inventory No. 85276

Title Vārāhītantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 15.0 cm

Folios 208

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation . . or . taṃ. or . ta. and in the lower right-hand margin under the word śrīrāmaḥ

Date of Copying VS 1913, ŚS 1778 and NS 976

Place of Deposit NAK

Accession No. 4/2385

Manuscript Features

For this MS the NGMPP catalogue card refers to “BSP 4.2, pp. 139” bearing the accession no. 3-615, but since the MS bears the accession no. 4-2385, this reference rather seems generally to refer to the section of Vārāhītantras in BSP 4.2, pp. 139ff.

vārāhi(!)tantraprāraṃbha(!)

Excerpts

Beginning

śrī[ga]ṇeśāya namaḥ ||    ||

kāmarūpe mahāpīṭhe ruṇḍamuṇḍoparisthi(!)te ||

nānāgaṇasamākīrṇe vicitrayoginīgaṇaiḥ ||

yasyā yogyaṃ samādāya vāhanaṃ ca pṛthak pṛthak ||

tanmadhye saṃsthito vīrapracaṇḍasūkarāsanaḥ ||

bhāvayuktaṃ namaskṛtvā(!) papraccha guhyakālikā ||

yuktvāmṛta(!) kathaṃ nāthaṃ(!) sarvatra śreṣṭha kiṃ bhavet ||

kautukaṃ ca mayāścaryyam apavitrapavitrakaṃ ||

vārāhīsaṃjñako(!) tantra(!) dhyānāgama(!) kathaṃ prabho ||

kiṃcit smaraṇamātreṇa caturvvargārthaprāptitā ||

namas tebhyaḥ punaḥ prāha vismayotphū(!)llalocanī ||    || (fol. 1v1–4)

End

vārāhī<ref name="ftn1">Should be in vocative.</ref> varade devi sundarī<ref name="ftn2">Should be in vocative.</ref> rūpayauvanī<ref name="ftn3">Should be in vocative.</ref> ||

bhaktebhyo varade devi sundarī<ref name="ftn4">Should be in vocative.</ref> tvāṃ<ref name="ftn5">According to Paṇini's grammar it should be tubhyaṃ.</ref> namo stu te ||

mahiṣachāgakurkkuṭā meṣādinaraghā⟪ṭa⟫[[ta]]kāḥ ||

balidānena saṃtuṣṭā saṃgrāme jayadāyinī ||

sundarī kālikā devi vārāhī varadāyinī ||

varadātrī mahākāli mahiṣāsuraghātinī ||<ref name="ftn6">All the appellations of the Devī should be in the vocative case.</ref>

kaumārīṃ pūjayitvā ca aṣṭottaraśataṃ priye ||

pūjayitvā vidhānena devi saṃtoṣam āpnuyāt ||    || (fol. 208r2–4)

Colophon

iti śrīvārāhītantre dakṣiṇāmnāye nirvvāṇapade pūjāvidhi(!) ṣaṭtriṃśaḥ paṭalaḥ || 36 ||    ||

śrīvikramasamvat 1913 || śrīśāke samvat 1778 || śrīnepālasaṃvat 976 miti bhādra śudi 5 roja 5 ||    || śubham ||    ||

yadakṣarapara(!)bhraṣṭaṃ mātrāhi(!)nā(!)ṃ ca yad bhavet ||

tat sarvvaṃ kṣamyatāṃ deva prasīrddha(!) parameśvaraḥ(!) ||

yādṛśī(!) pustakaṃ dṛṣṭvā tāsi(!) liṣitaṃ mayā ||

yadi śuddhaṃ(!)m aśuddhaṃ vā mama doṣo na di(!)yate ||    ||    ||    ||    ||    ||    ||    || (fol. 208r4–7)

Microfilm Details

Reel No. A 187/2

Date of Filming 01-11-1971

Exposures 212

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 75v–76r and 186v–187r

Catalogued by BK/RK

Date 10-06-2008

Bibliography


<references/>